B 532-1 Nṛtyeśvaravidhi

Manuscript culture infobox

Filmed in: B 532/1
Title: Nṛtyeśvaravidhi
Dimensions: 25 x 10 cm x 71 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2244
Remarks:

Reel No. B 532/1

Inventory No. 48812

Title Nṛtyeśvarapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.0 x 10.0 cm

Binding Hole(s)

Folios 29

Lines per Folio 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2244

Manuscript Features

double exposure of 3

triple exposure of 5

Excerpts

Beginning

❖ oṁ namaḥ śrīnāṭeśvarāya ||


tritatvenācamya || kuśan jalaṃ khajcakāyāva saṃkalpya || adya kṛta tyādi mānavagotra⟨tra⟩

yajamānaśrīśrīsumatijayajitāmitramalladevavarmmanāṃ śrī 3 sveṣṭadevatāpritikāmakṛtakṛṣṇa‥ ‥ ‥

kṛta sakrīḍāsahitanāmanātakramāṇāṣāṅgasidhyarthaṃ śrī 3

sadānandanṛ‥‥manamahābhairavārādhanapaṃcopacārapūjanam ahaṃ kariṣye || (exp. 4t1–4)


End

pūjana || val || ai 5 āgnevidigvāsibhyo agnirrugājvaranabhṛte aṣṭayognibhyo sāṅgāya ity ādi dhruvāvali

|| jāparaṃ 910 kaṃ 10 || mūdrāyāṇi ||


namo [ʼ]stu te naleśāya śaktihasto mahāvala |

āgneyo digāsthāya hutāmnatvaṃ namāmy ahaṃ ||


kṣetrasārurubhairavānalapatirudreṣu thānādhipaṃ

raktaṃ mekāsyavaktaṃ nayanatapajñataṃ raṇḍahāḍāhibhuṣaṃ |

khaṅgapheṭaṃ ca śakti japadharati karaṃ vindukāpālamudrā

raṃ raṃ rebījamuktisakararipuharaṃ kṣatrapālam namo ||


varuṇakṣetram āśritya māheśī vṛṣavāhinī

kuṇḍakapuraśaṃkāśā ekavaktratrilocanī ||


kasyā i(!) (exp. 69t7–69b3)


Colophon

Microfilm Details

Reel No. B 532/1

Date of Filming 21-09-1973

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 07-12-2011

Bibliography